सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यात् / संमङ्ख्यात् / सम्मङ्ख्याद् / संमङ्ख्याद्
सम्मङ्ख्यास्ताम् / संमङ्ख्यास्ताम्
सम्मङ्ख्यासुः / संमङ्ख्यासुः
मध्यम
सम्मङ्ख्याः / संमङ्ख्याः
सम्मङ्ख्यास्तम् / संमङ्ख्यास्तम्
सम्मङ्ख्यास्त / संमङ्ख्यास्त
उत्तम
सम्मङ्ख्यासम् / संमङ्ख्यासम्
सम्मङ्ख्यास्व / संमङ्ख्यास्व
सम्मङ्ख्यास्म / संमङ्ख्यास्म