सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गति / संबुङ्गति
सम्बुङ्गतः / संबुङ्गतः
सम्बुङ्गन्ति / संबुङ्गन्ति
मध्यम
सम्बुङ्गसि / संबुङ्गसि
सम्बुङ्गथः / संबुङ्गथः
सम्बुङ्गथ / संबुङ्गथ
उत्तम
सम्बुङ्गामि / संबुङ्गामि
सम्बुङ्गावः / संबुङ्गावः
सम्बुङ्गामः / संबुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गतुः / संबुबुङ्गतुः
सम्बुबुङ्गुः / संबुबुङ्गुः
मध्यम
सम्बुबुङ्गिथ / संबुबुङ्गिथ
सम्बुबुङ्गथुः / संबुबुङ्गथुः
सम्बुबुङ्ग / संबुबुङ्ग
उत्तम
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गिव / संबुबुङ्गिव
सम्बुबुङ्गिम / संबुबुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारः / संबुङ्गितारः
मध्यम
सम्बुङ्गितासि / संबुङ्गितासि
सम्बुङ्गितास्थः / संबुङ्गितास्थः
सम्बुङ्गितास्थ / संबुङ्गितास्थ
उत्तम
सम्बुङ्गितास्मि / संबुङ्गितास्मि
सम्बुङ्गितास्वः / संबुङ्गितास्वः
सम्बुङ्गितास्मः / संबुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिष्यति / संबुङ्गिष्यति
सम्बुङ्गिष्यतः / संबुङ्गिष्यतः
सम्बुङ्गिष्यन्ति / संबुङ्गिष्यन्ति
मध्यम
सम्बुङ्गिष्यसि / संबुङ्गिष्यसि
सम्बुङ्गिष्यथः / संबुङ्गिष्यथः
सम्बुङ्गिष्यथ / संबुङ्गिष्यथ
उत्तम
सम्बुङ्गिष्यामि / संबुङ्गिष्यामि
सम्बुङ्गिष्यावः / संबुङ्गिष्यावः
सम्बुङ्गिष्यामः / संबुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्गतु / संबुङ्गतु
सम्बुङ्गताम् / संबुङ्गताम्
सम्बुङ्गन्तु / संबुङ्गन्तु
मध्यम
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्ग / संबुङ्ग
सम्बुङ्गतम् / संबुङ्गतम्
सम्बुङ्गत / संबुङ्गत
उत्तम
सम्बुङ्गानि / संबुङ्गानि
सम्बुङ्गाव / संबुङ्गाव
सम्बुङ्गाम / संबुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्गत् / समबुङ्गद्
समबुङ्गताम्
समबुङ्गन्
मध्यम
समबुङ्गः
समबुङ्गतम्
समबुङ्गत
उत्तम
समबुङ्गम्
समबुङ्गाव
समबुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गेत् / संबुङ्गेत् / सम्बुङ्गेद् / संबुङ्गेद्
सम्बुङ्गेताम् / संबुङ्गेताम्
सम्बुङ्गेयुः / संबुङ्गेयुः
मध्यम
सम्बुङ्गेः / संबुङ्गेः
सम्बुङ्गेतम् / संबुङ्गेतम्
सम्बुङ्गेत / संबुङ्गेत
उत्तम
सम्बुङ्गेयम् / संबुङ्गेयम्
सम्बुङ्गेव / संबुङ्गेव
सम्बुङ्गेम / संबुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यात् / संबुङ्ग्यात् / सम्बुङ्ग्याद् / संबुङ्ग्याद्
सम्बुङ्ग्यास्ताम् / संबुङ्ग्यास्ताम्
सम्बुङ्ग्यासुः / संबुङ्ग्यासुः
मध्यम
सम्बुङ्ग्याः / संबुङ्ग्याः
सम्बुङ्ग्यास्तम् / संबुङ्ग्यास्तम्
सम्बुङ्ग्यास्त / संबुङ्ग्यास्त
उत्तम
सम्बुङ्ग्यासम् / संबुङ्ग्यासम्
सम्बुङ्ग्यास्व / संबुङ्ग्यास्व
सम्बुङ्ग्यास्म / संबुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्गीत् / समबुङ्गीद्
समबुङ्गिष्टाम्
समबुङ्गिषुः
मध्यम
समबुङ्गीः
समबुङ्गिष्टम्
समबुङ्गिष्ट
उत्तम
समबुङ्गिषम्
समबुङ्गिष्व
समबुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्गिष्यत् / समबुङ्गिष्यद्
समबुङ्गिष्यताम्
समबुङ्गिष्यन्
मध्यम
समबुङ्गिष्यः
समबुङ्गिष्यतम्
समबुङ्गिष्यत
उत्तम
समबुङ्गिष्यम्
समबुङ्गिष्याव
समबुङ्गिष्याम