सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुङ्गेत् / संबुङ्गेत् / सम्बुङ्गेद् / संबुङ्गेद्
सम्बुङ्गेताम् / संबुङ्गेताम्
सम्बुङ्गेयुः / संबुङ्गेयुः
मध्यम
सम्बुङ्गेः / संबुङ्गेः
सम्बुङ्गेतम् / संबुङ्गेतम्
सम्बुङ्गेत / संबुङ्गेत
उत्तम
सम्बुङ्गेयम् / संबुङ्गेयम्
सम्बुङ्गेव / संबुङ्गेव
सम्बुङ्गेम / संबुङ्गेम