सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुक्किता / संबुक्किता
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारः / संबुक्कितारः
मध्यम
सम्बुक्कितासे / संबुक्कितासे
सम्बुक्कितासाथे / संबुक्कितासाथे
सम्बुक्किताध्वे / संबुक्किताध्वे
उत्तम
सम्बुक्किताहे / संबुक्किताहे
सम्बुक्कितास्वहे / संबुक्कितास्वहे
सम्बुक्कितास्महे / संबुक्कितास्महे