सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्काते / संबुबुक्काते
सम्बुबुक्किरे / संबुबुक्किरे
मध्यम
सम्बुबुक्किषे / संबुबुक्किषे
सम्बुबुक्काथे / संबुबुक्काथे
सम्बुबुक्किध्वे / संबुबुक्किध्वे
उत्तम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्किवहे / संबुबुक्किवहे
सम्बुबुक्किमहे / संबुबुक्किमहे