सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुक्किषीष्ट / संबुक्किषीष्ट
सम्बुक्किषीयास्ताम् / संबुक्किषीयास्ताम्
सम्बुक्किषीरन् / संबुक्किषीरन्
मध्यम
सम्बुक्किषीष्ठाः / संबुक्किषीष्ठाः
सम्बुक्किषीयास्थाम् / संबुक्किषीयास्थाम्
सम्बुक्किषीध्वम् / संबुक्किषीध्वम्
उत्तम
सम्बुक्किषीय / संबुक्किषीय
सम्बुक्किषीवहि / संबुक्किषीवहि
सम्बुक्किषीमहि / संबुक्किषीमहि