सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुक्केत् / संबुक्केत् / सम्बुक्केद् / संबुक्केद्
सम्बुक्केताम् / संबुक्केताम्
सम्बुक्केयुः / संबुक्केयुः
मध्यम
सम्बुक्केः / संबुक्केः
सम्बुक्केतम् / संबुक्केतम्
सम्बुक्केत / संबुक्केत
उत्तम
सम्बुक्केयम् / संबुक्केयम्
सम्बुक्केव / संबुक्केव
सम्बुक्केम / संबुक्केम