सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुक्किता / संबुक्किता
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारः / संबुक्कितारः
मध्यम
सम्बुक्कितासि / संबुक्कितासि
सम्बुक्कितास्थः / संबुक्कितास्थः
सम्बुक्कितास्थ / संबुक्कितास्थ
उत्तम
सम्बुक्कितास्मि / संबुक्कितास्मि
सम्बुक्कितास्वः / संबुक्कितास्वः
सम्बुक्कितास्मः / संबुक्कितास्मः