सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्कतुः / संबुबुक्कतुः
सम्बुबुक्कुः / संबुबुक्कुः
मध्यम
सम्बुबुक्किथ / संबुबुक्किथ
सम्बुबुक्कथुः / संबुबुक्कथुः
सम्बुबुक्क / संबुबुक्क
उत्तम
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्किव / संबुबुक्किव
सम्बुबुक्किम / संबुबुक्किम