सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौक्येत / संत्रौक्येत
सन्त्रौक्येयाताम् / संत्रौक्येयाताम्
सन्त्रौक्येरन् / संत्रौक्येरन्
मध्यम
सन्त्रौक्येथाः / संत्रौक्येथाः
सन्त्रौक्येयाथाम् / संत्रौक्येयाथाम्
सन्त्रौक्येध्वम् / संत्रौक्येध्वम्
उत्तम
सन्त्रौक्येय / संत्रौक्येय
सन्त्रौक्येवहि / संत्रौक्येवहि
सन्त्रौक्येमहि / संत्रौक्येमहि