सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौक्यते / संत्रौक्यते
सन्त्रौक्येते / संत्रौक्येते
सन्त्रौक्यन्ते / संत्रौक्यन्ते
मध्यम
सन्त्रौक्यसे / संत्रौक्यसे
सन्त्रौक्येथे / संत्रौक्येथे
सन्त्रौक्यध्वे / संत्रौक्यध्वे
उत्तम
सन्त्रौक्ये / संत्रौक्ये
सन्त्रौक्यावहे / संत्रौक्यावहे
सन्त्रौक्यामहे / संत्रौक्यामहे