सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकते / संत्रौकते
सन्त्रौकेते / संत्रौकेते
सन्त्रौकन्ते / संत्रौकन्ते
मध्यम
सन्त्रौकसे / संत्रौकसे
सन्त्रौकेथे / संत्रौकेथे
सन्त्रौकध्वे / संत्रौकध्वे
उत्तम
सन्त्रौके / संत्रौके
सन्त्रौकावहे / संत्रौकावहे
सन्त्रौकामहे / संत्रौकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकिरे / संतुत्रौकिरे
मध्यम
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
उत्तम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिता / संत्रौकिता
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकितारः / संत्रौकितारः
मध्यम
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
उत्तम
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकितास्महे / संत्रौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
मध्यम
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
उत्तम
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकताम् / संत्रौकताम्
सन्त्रौकेताम् / संत्रौकेताम्
सन्त्रौकन्ताम् / संत्रौकन्ताम्
मध्यम
सन्त्रौकस्व / संत्रौकस्व
सन्त्रौकेथाम् / संत्रौकेथाम्
सन्त्रौकध्वम् / संत्रौकध्वम्
उत्तम
सन्त्रौकै / संत्रौकै
सन्त्रौकावहै / संत्रौकावहै
सन्त्रौकामहै / संत्रौकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौकत
समत्रौकेताम्
समत्रौकन्त
मध्यम
समत्रौकथाः
समत्रौकेथाम्
समत्रौकध्वम्
उत्तम
समत्रौके
समत्रौकावहि
समत्रौकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकेत / संत्रौकेत
सन्त्रौकेयाताम् / संत्रौकेयाताम्
सन्त्रौकेरन् / संत्रौकेरन्
मध्यम
सन्त्रौकेथाः / संत्रौकेथाः
सन्त्रौकेयाथाम् / संत्रौकेयाथाम्
सन्त्रौकेध्वम् / संत्रौकेध्वम्
उत्तम
सन्त्रौकेय / संत्रौकेय
सन्त्रौकेवहि / संत्रौकेवहि
सन्त्रौकेमहि / संत्रौकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
मध्यम
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
उत्तम
सन्त्रौकिषीय / संत्रौकिषीय
सन्त्रौकिषीवहि / संत्रौकिषीवहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौकिष्ट
समत्रौकिषाताम्
समत्रौकिषत
मध्यम
समत्रौकिष्ठाः
समत्रौकिषाथाम्
समत्रौकिढ्वम्
उत्तम
समत्रौकिषि
समत्रौकिष्वहि
समत्रौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रौकिष्यत
समत्रौकिष्येताम्
समत्रौकिष्यन्त
मध्यम
समत्रौकिष्यथाः
समत्रौकिष्येथाम्
समत्रौकिष्यध्वम्
उत्तम
समत्रौकिष्ये
समत्रौकिष्यावहि
समत्रौकिष्यामहि