सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकताम् / संत्रौकताम्
सन्त्रौकेताम् / संत्रौकेताम्
सन्त्रौकन्ताम् / संत्रौकन्ताम्
मध्यम
सन्त्रौकस्व / संत्रौकस्व
सन्त्रौकेथाम् / संत्रौकेथाम्
सन्त्रौकध्वम् / संत्रौकध्वम्
उत्तम
सन्त्रौकै / संत्रौकै
सन्त्रौकावहै / संत्रौकावहै
सन्त्रौकामहै / संत्रौकामहै