सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समत्रौकिष्यत
समत्रौकिष्येताम्
समत्रौकिष्यन्त
मध्यम
समत्रौकिष्यथाः
समत्रौकिष्येथाम्
समत्रौकिष्यध्वम्
उत्तम
समत्रौकिष्ये
समत्रौकिष्यावहि
समत्रौकिष्यामहि