सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकिता / संत्रौकिता
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकितारः / संत्रौकितारः
मध्यम
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
उत्तम
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकितास्महे / संत्रौकितास्महे