सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्येत / संत्रङ्क्येत
सन्त्रङ्क्येयाताम् / संत्रङ्क्येयाताम्
सन्त्रङ्क्येरन् / संत्रङ्क्येरन्
मध्यम
सन्त्रङ्क्येथाः / संत्रङ्क्येथाः
सन्त्रङ्क्येयाथाम् / संत्रङ्क्येयाथाम्
सन्त्रङ्क्येध्वम् / संत्रङ्क्येध्वम्
उत्तम
सन्त्रङ्क्येय / संत्रङ्क्येय
सन्त्रङ्क्येवहि / संत्रङ्क्येवहि
सन्त्रङ्क्येमहि / संत्रङ्क्येमहि