सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
मध्यम
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
उत्तम
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे