सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्काते / संतत्रङ्काते
सन्तत्रङ्किरे / संतत्रङ्किरे
मध्यम
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
उत्तम
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे