सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रङ्केत / संत्रङ्केत
सन्त्रङ्केयाताम् / संत्रङ्केयाताम्
सन्त्रङ्केरन् / संत्रङ्केरन्
मध्यम
सन्त्रङ्केथाः / संत्रङ्केथाः
सन्त्रङ्केयाथाम् / संत्रङ्केयाथाम्
सन्त्रङ्केध्वम् / संत्रङ्केध्वम्
उत्तम
सन्त्रङ्केय / संत्रङ्केय
सन्त्रङ्केवहि / संत्रङ्केवहि
सन्त्रङ्केमहि / संत्रङ्केमहि