सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
मध्यम
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
उत्तम
सन्त्रङ्किषीय / संत्रङ्किषीय
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि