सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टीक्येत / संटीक्येत
सण्टीक्येयाताम् / संटीक्येयाताम्
सण्टीक्येरन् / संटीक्येरन्
मध्यम
सण्टीक्येथाः / संटीक्येथाः
सण्टीक्येयाथाम् / संटीक्येयाथाम्
सण्टीक्येध्वम् / संटीक्येध्वम्
उत्तम
सण्टीक्येय / संटीक्येय
सण्टीक्येवहि / संटीक्येवहि
सण्टीक्येमहि / संटीक्येमहि