सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टीक्यताम् / संटीक्यताम्
सण्टीक्येताम् / संटीक्येताम्
सण्टीक्यन्ताम् / संटीक्यन्ताम्
मध्यम
सण्टीक्यस्व / संटीक्यस्व
सण्टीक्येथाम् / संटीक्येथाम्
सण्टीक्यध्वम् / संटीक्यध्वम्
उत्तम
सण्टीक्यै / संटीक्यै
सण्टीक्यावहै / संटीक्यावहै
सण्टीक्यामहै / संटीक्यामहै