सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टिटीके / संटिटीके
सण्टिटीकाते / संटिटीकाते
सण्टिटीकिरे / संटिटीकिरे
मध्यम
सण्टिटीकिषे / संटिटीकिषे
सण्टिटीकाथे / संटिटीकाथे
सण्टिटीकिध्वे / संटिटीकिध्वे
उत्तम
सण्टिटीके / संटिटीके
सण्टिटीकिवहे / संटिटीकिवहे
सण्टिटीकिमहे / संटिटीकिमहे