सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टीकिषीष्ट / संटीकिषीष्ट
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
सण्टीकिषीरन् / संटीकिषीरन्
मध्यम
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
उत्तम
सण्टीकिषीय / संटीकिषीय
सण्टीकिषीवहि / संटीकिषीवहि
सण्टीकिषीमहि / संटीकिषीमहि