सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टीकेत / संटीकेत
सण्टीकेयाताम् / संटीकेयाताम्
सण्टीकेरन् / संटीकेरन्
मध्यम
सण्टीकेथाः / संटीकेथाः
सण्टीकेयाथाम् / संटीकेयाथाम्
सण्टीकेध्वम् / संटीकेध्वम्
उत्तम
सण्टीकेय / संटीकेय
सण्टीकेवहि / संटीकेवहि
सण्टीकेमहि / संटीकेमहि