सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
मध्यम
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
उत्तम
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यामहे / संटीकिष्यामहे