सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समटीकिष्यत
समटीकिष्येताम्
समटीकिष्यन्त
मध्यम
समटीकिष्यथाः
समटीकिष्येथाम्
समटीकिष्यध्वम्
उत्तम
समटीकिष्ये
समटीकिष्यावहि
समटीकिष्यामहि