सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्येत / संग्रन्थ्येत
सङ्ग्रन्थ्येयाताम् / संग्रन्थ्येयाताम्
सङ्ग्रन्थ्येरन् / संग्रन्थ्येरन्
मध्यम
सङ्ग्रन्थ्येथाः / संग्रन्थ्येथाः
सङ्ग्रन्थ्येयाथाम् / संग्रन्थ्येयाथाम्
सङ्ग्रन्थ्येध्वम् / संग्रन्थ्येध्वम्
उत्तम
सङ्ग्रन्थ्येय / संग्रन्थ्येय
सङ्ग्रन्थ्येवहि / संग्रन्थ्येवहि
सङ्ग्रन्थ्येमहि / संग्रन्थ्येमहि