सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थितारः / संग्रन्थितारः
मध्यम
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
उत्तम
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे