सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
मध्यम
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
उत्तम
सङ्ग्रन्थिषीय / संग्रन्थिषीय
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि