सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थते / संग्रन्थते
सङ्ग्रन्थेते / संग्रन्थेते
सङ्ग्रन्थन्ते / संग्रन्थन्ते
मध्यम
सङ्ग्रन्थसे / संग्रन्थसे
सङ्ग्रन्थेथे / संग्रन्थेथे
सङ्ग्रन्थध्वे / संग्रन्थध्वे
उत्तम
सङ्ग्रन्थे / संग्रन्थे
सङ्ग्रन्थावहे / संग्रन्थावहे
सङ्ग्रन्थामहे / संग्रन्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थिरे / संजग्रन्थिरे
मध्यम
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
उत्तम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थितारः / संग्रन्थितारः
मध्यम
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
उत्तम
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
मध्यम
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
उत्तम
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थताम् / संग्रन्थताम्
सङ्ग्रन्थेताम् / संग्रन्थेताम्
सङ्ग्रन्थन्ताम् / संग्रन्थन्ताम्
मध्यम
सङ्ग्रन्थस्व / संग्रन्थस्व
सङ्ग्रन्थेथाम् / संग्रन्थेथाम्
सङ्ग्रन्थध्वम् / संग्रन्थध्वम्
उत्तम
सङ्ग्रन्थै / संग्रन्थै
सङ्ग्रन्थावहै / संग्रन्थावहै
सङ्ग्रन्थामहै / संग्रन्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थत
समग्रन्थेताम्
समग्रन्थन्त
मध्यम
समग्रन्थथाः
समग्रन्थेथाम्
समग्रन्थध्वम्
उत्तम
समग्रन्थे
समग्रन्थावहि
समग्रन्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थेत / संग्रन्थेत
सङ्ग्रन्थेयाताम् / संग्रन्थेयाताम्
सङ्ग्रन्थेरन् / संग्रन्थेरन्
मध्यम
सङ्ग्रन्थेथाः / संग्रन्थेथाः
सङ्ग्रन्थेयाथाम् / संग्रन्थेयाथाम्
सङ्ग्रन्थेध्वम् / संग्रन्थेध्वम्
उत्तम
सङ्ग्रन्थेय / संग्रन्थेय
सङ्ग्रन्थेवहि / संग्रन्थेवहि
सङ्ग्रन्थेमहि / संग्रन्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
मध्यम
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
उत्तम
सङ्ग्रन्थिषीय / संग्रन्थिषीय
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थिष्ट
समग्रन्थिषाताम्
समग्रन्थिषत
मध्यम
समग्रन्थिष्ठाः
समग्रन्थिषाथाम्
समग्रन्थिढ्वम्
उत्तम
समग्रन्थिषि
समग्रन्थिष्वहि
समग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थिष्यत
समग्रन्थिष्येताम्
समग्रन्थिष्यन्त
मध्यम
समग्रन्थिष्यथाः
समग्रन्थिष्येथाम्
समग्रन्थिष्यध्वम्
उत्तम
समग्रन्थिष्ये
समग्रन्थिष्यावहि
समग्रन्थिष्यामहि