सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थेत / संग्रन्थेत
सङ्ग्रन्थेयाताम् / संग्रन्थेयाताम्
सङ्ग्रन्थेरन् / संग्रन्थेरन्
मध्यम
सङ्ग्रन्थेथाः / संग्रन्थेथाः
सङ्ग्रन्थेयाथाम् / संग्रन्थेयाथाम्
सङ्ग्रन्थेध्वम् / संग्रन्थेध्वम्
उत्तम
सङ्ग्रन्थेय / संग्रन्थेय
सङ्ग्रन्थेवहि / संग्रन्थेवहि
सङ्ग्रन्थेमहि / संग्रन्थेमहि