सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
मध्यम
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
उत्तम
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे