सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थिरे / संजग्रन्थिरे
मध्यम
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
उत्तम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे