सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खद्येत / संखद्येत
सङ्खद्येयाताम् / संखद्येयाताम्
सङ्खद्येरन् / संखद्येरन्
मध्यम
सङ्खद्येथाः / संखद्येथाः
सङ्खद्येयाथाम् / संखद्येयाथाम्
सङ्खद्येध्वम् / संखद्येध्वम्
उत्तम
सङ्खद्येय / संखद्येय
सङ्खद्येवहि / संखद्येवहि
सङ्खद्येमहि / संखद्येमहि