सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासे / संखदितासे
सङ्खदितासाथे / संखदितासाथे
सङ्खदिताध्वे / संखदिताध्वे
उत्तम
सङ्खदिताहे / संखदिताहे
सङ्खदितास्वहे / संखदितास्वहे
सङ्खदितास्महे / संखदितास्महे