सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खदिषीष्ट / संखदिषीष्ट
सङ्खदिषीयास्ताम् / संखदिषीयास्ताम्
सङ्खदिषीरन् / संखदिषीरन्
मध्यम
सङ्खदिषीष्ठाः / संखदिषीष्ठाः
सङ्खदिषीयास्थाम् / संखदिषीयास्थाम्
सङ्खदिषीध्वम् / संखदिषीध्वम्
उत्तम
सङ्खदिषीय / संखदिषीय
सङ्खदिषीवहि / संखदिषीवहि
सङ्खदिषीमहि / संखदिषीमहि