सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदति / संखदति
सङ्खदतः / संखदतः
सङ्खदन्ति / संखदन्ति
मध्यम
सङ्खदसि / संखदसि
सङ्खदथः / संखदथः
सङ्खदथ / संखदथ
उत्तम
सङ्खदामि / संखदामि
सङ्खदावः / संखदावः
सङ्खदामः / संखदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चखाद / संचखाद
सञ्चखदतुः / संचखदतुः
सञ्चखदुः / संचखदुः
मध्यम
सञ्चखदिथ / संचखदिथ
सञ्चखदथुः / संचखदथुः
सञ्चखद / संचखद
उत्तम
सञ्चखद / संचखद / सञ्चखाद / संचखाद
सञ्चखदिव / संचखदिव
सञ्चखदिम / संचखदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासि / संखदितासि
सङ्खदितास्थः / संखदितास्थः
सङ्खदितास्थ / संखदितास्थ
उत्तम
सङ्खदितास्मि / संखदितास्मि
सङ्खदितास्वः / संखदितास्वः
सङ्खदितास्मः / संखदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदिष्यति / संखदिष्यति
सङ्खदिष्यतः / संखदिष्यतः
सङ्खदिष्यन्ति / संखदिष्यन्ति
मध्यम
सङ्खदिष्यसि / संखदिष्यसि
सङ्खदिष्यथः / संखदिष्यथः
सङ्खदिष्यथ / संखदिष्यथ
उत्तम
सङ्खदिष्यामि / संखदिष्यामि
सङ्खदिष्यावः / संखदिष्यावः
सङ्खदिष्यामः / संखदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खदतु / संखदतु
सङ्खदताम् / संखदताम्
सङ्खदन्तु / संखदन्तु
मध्यम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खद / संखद
सङ्खदतम् / संखदतम्
सङ्खदत / संखदत
उत्तम
सङ्खदानि / संखदानि
सङ्खदाव / संखदाव
सङ्खदाम / संखदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखदत् / समखदद्
समखदताम्
समखदन्
मध्यम
समखदः
समखदतम्
समखदत
उत्तम
समखदम्
समखदाव
समखदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदेत् / संखदेत् / सङ्खदेद् / संखदेद्
सङ्खदेताम् / संखदेताम्
सङ्खदेयुः / संखदेयुः
मध्यम
सङ्खदेः / संखदेः
सङ्खदेतम् / संखदेतम्
सङ्खदेत / संखदेत
उत्तम
सङ्खदेयम् / संखदेयम्
सङ्खदेव / संखदेव
सङ्खदेम / संखदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खद्यात् / संखद्यात् / सङ्खद्याद् / संखद्याद्
सङ्खद्यास्ताम् / संखद्यास्ताम्
सङ्खद्यासुः / संखद्यासुः
मध्यम
सङ्खद्याः / संखद्याः
सङ्खद्यास्तम् / संखद्यास्तम्
सङ्खद्यास्त / संखद्यास्त
उत्तम
सङ्खद्यासम् / संखद्यासम्
सङ्खद्यास्व / संखद्यास्व
सङ्खद्यास्म / संखद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखादीत् / समखादीद् / समखदीत् / समखदीद्
समखादिष्टाम् / समखदिष्टाम्
समखादिषुः / समखदिषुः
मध्यम
समखादीः / समखदीः
समखादिष्टम् / समखदिष्टम्
समखादिष्ट / समखदिष्ट
उत्तम
समखादिषम् / समखदिषम्
समखादिष्व / समखदिष्व
समखादिष्म / समखदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखदिष्यत् / समखदिष्यद्
समखदिष्यताम्
समखदिष्यन्
मध्यम
समखदिष्यः
समखदिष्यतम्
समखदिष्यत
उत्तम
समखदिष्यम्
समखदिष्याव
समखदिष्याम