सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खदेत् / संखदेत् / सङ्खदेद् / संखदेद्
सङ्खदेताम् / संखदेताम्
सङ्खदेयुः / संखदेयुः
मध्यम
सङ्खदेः / संखदेः
सङ्खदेतम् / संखदेतम्
सङ्खदेत / संखदेत
उत्तम
सङ्खदेयम् / संखदेयम्
सङ्खदेव / संखदेव
सङ्खदेम / संखदेम