सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खदतु / संखदतु
सङ्खदताम् / संखदताम्
सङ्खदन्तु / संखदन्तु
मध्यम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खद / संखद
सङ्खदतम् / संखदतम्
सङ्खदत / संखदत
उत्तम
सङ्खदानि / संखदानि
सङ्खदाव / संखदाव
सङ्खदाम / संखदाम