सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासि / संखदितासि
सङ्खदितास्थः / संखदितास्थः
सङ्खदितास्थ / संखदितास्थ
उत्तम
सङ्खदितास्मि / संखदितास्मि
सङ्खदितास्वः / संखदितास्वः
सङ्खदितास्मः / संखदितास्मः