सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समखादीत् / समखादीद् / समखदीत् / समखदीद्
समखादिष्टाम् / समखदिष्टाम्
समखादिषुः / समखदिषुः
मध्यम
समखादीः / समखदीः
समखादिष्टम् / समखदिष्टम्
समखादिष्ट / समखदिष्ट
उत्तम
समखादिषम् / समखदिषम्
समखादिष्व / समखदिष्व
समखादिष्म / समखदिष्म