सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चखाद / संचखाद
सञ्चखदतुः / संचखदतुः
सञ्चखदुः / संचखदुः
मध्यम
सञ्चखदिथ / संचखदिथ
सञ्चखदथुः / संचखदथुः
सञ्चखद / संचखद
उत्तम
सञ्चखद / संचखद / सञ्चखाद / संचखाद
सञ्चखदिव / संचखदिव
सञ्चखदिम / संचखदिम