सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्खद्यात् / संखद्यात् / सङ्खद्याद् / संखद्याद्
सङ्खद्यास्ताम् / संखद्यास्ताम्
सङ्खद्यासुः / संखद्यासुः
मध्यम
सङ्खद्याः / संखद्याः
सङ्खद्यास्तम् / संखद्यास्तम्
सङ्खद्यास्त / संखद्यास्त
उत्तम
सङ्खद्यासम् / संखद्यासम्
सङ्खद्यास्व / संखद्यास्व
सङ्खद्यास्म / संखद्यास्म