सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यताम् / संकङ्क्यताम्
सङ्कङ्क्येताम् / संकङ्क्येताम्
सङ्कङ्क्यन्ताम् / संकङ्क्यन्ताम्
मध्यम
सङ्कङ्क्यस्व / संकङ्क्यस्व
सङ्कङ्क्येथाम् / संकङ्क्येथाम्
सङ्कङ्क्यध्वम् / संकङ्क्यध्वम्
उत्तम
सङ्कङ्क्यै / संकङ्क्यै
सङ्कङ्क्यावहै / संकङ्क्यावहै
सङ्कङ्क्यामहै / संकङ्क्यामहै