सम् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गति
समङ्गतः
समङ्गन्ति
मध्यम
समङ्गसि
समङ्गथः
समङ्गथ
उत्तम
समङ्गामि
समङ्गावः
समङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
समानङ्ग
समानङ्गतुः
समानङ्गुः
मध्यम
समानङ्गिथ
समानङ्गथुः
समानङ्ग
उत्तम
समानङ्ग
समानङ्गिव
समानङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गिता
समङ्गितारौ
समङ्गितारः
मध्यम
समङ्गितासि
समङ्गितास्थः
समङ्गितास्थ
उत्तम
समङ्गितास्मि
समङ्गितास्वः
समङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गिष्यति
समङ्गिष्यतः
समङ्गिष्यन्ति
मध्यम
समङ्गिष्यसि
समङ्गिष्यथः
समङ्गिष्यथ
उत्तम
समङ्गिष्यामि
समङ्गिष्यावः
समङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गतात् / समङ्गताद् / समङ्गतु
समङ्गताम्
समङ्गन्तु
मध्यम
समङ्गतात् / समङ्गताद् / समङ्ग
समङ्गतम्
समङ्गत
उत्तम
समङ्गानि
समङ्गाव
समङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्गत् / समाङ्गद्
समाङ्गताम्
समाङ्गन्
मध्यम
समाङ्गः
समाङ्गतम्
समाङ्गत
उत्तम
समाङ्गम्
समाङ्गाव
समाङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गेत् / समङ्गेद्
समङ्गेताम्
समङ्गेयुः
मध्यम
समङ्गेः
समङ्गेतम्
समङ्गेत
उत्तम
समङ्गेयम्
समङ्गेव
समङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्ग्यात् / समङ्ग्याद्
समङ्ग्यास्ताम्
समङ्ग्यासुः
मध्यम
समङ्ग्याः
समङ्ग्यास्तम्
समङ्ग्यास्त
उत्तम
समङ्ग्यासम्
समङ्ग्यास्व
समङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्गीत् / समाङ्गीद्
समाङ्गिष्टाम्
समाङ्गिषुः
मध्यम
समाङ्गीः
समाङ्गिष्टम्
समाङ्गिष्ट
उत्तम
समाङ्गिषम्
समाङ्गिष्व
समाङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्गिष्यत् / समाङ्गिष्यद्
समाङ्गिष्यताम्
समाङ्गिष्यन्
मध्यम
समाङ्गिष्यः
समाङ्गिष्यतम्
समाङ्गिष्यत
उत्तम
समाङ्गिष्यम्
समाङ्गिष्याव
समाङ्गिष्याम