सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बिष्यते / सम्बयिष्यते
सम्बिष्येते / सम्बयिष्येते
सम्बिष्यन्ते / सम्बयिष्यन्ते
मध्यम
सम्बिष्यसे / सम्बयिष्यसे
सम्बिष्येथे / सम्बयिष्येथे
सम्बिष्यध्वे / सम्बयिष्यध्वे
उत्तम
सम्बिष्ये / सम्बयिष्ये
सम्बिष्यावहे / सम्बयिष्यावहे
सम्बिष्यामहे / सम्बयिष्यामहे