सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असम्बिष्यत / असम्बयिष्यत
असम्बिष्येताम् / असम्बयिष्येताम्
असम्बिष्यन्त / असम्बयिष्यन्त
मध्यम
असम्बिष्यथाः / असम्बयिष्यथाः
असम्बिष्येथाम् / असम्बयिष्येथाम्
असम्बिष्यध्वम् / असम्बयिष्यध्वम्
उत्तम
असम्बिष्ये / असम्बयिष्ये
असम्बिष्यावहि / असम्बयिष्यावहि
असम्बिष्यामहि / असम्बयिष्यामहि