सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बिता / सम्बयिता
सम्बितारौ / सम्बयितारौ
सम्बितारः / सम्बयितारः
मध्यम
सम्बितासे / सम्बयितासे
सम्बितासाथे / सम्बयितासाथे
सम्बिताध्वे / सम्बयिताध्वे
उत्तम
सम्बिताहे / सम्बयिताहे
सम्बितास्वहे / सम्बयितास्वहे
सम्बितास्महे / सम्बयितास्महे