सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवाते / सम्बयांबभूवाते / सम्बयामासाते
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूविरे / सम्बयांबभूविरे / सम्बयामासिरे
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविषे / सम्बयांबभूविषे / सम्बयामासिषे
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवाथे / सम्बयांबभूवाथे / सम्बयामासाथे
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूविध्वे / सम्बयांबभूविध्वे / सम्बयाम्बभूविढ्वे / सम्बयांबभूविढ्वे / सम्बयामासिध्वे
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविवहे / सम्बयांबभूविवहे / सम्बयामासिवहे
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविमहे / सम्बयांबभूविमहे / सम्बयामासिमहे